वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: त्रिशोकः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

बृ꣣ह꣢꣫न्निदि꣣ध्म꣡ ए꣢षां꣣ भू꣡रि꣢ श꣣स्त्रं꣢ पृ꣣थुः꣡ स्वरुः꣢꣯ । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥१३३९॥

मन्त्र उच्चारण
पद पाठ

बृह꣢न् । इत् । इ꣣ध्मः꣢ । ए꣣षाम् । भू꣡रि꣢꣯ । श꣣स्त्र꣢म् । पृ꣣थुः꣢ । स्व꣡रुः꣢꣯ । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१३३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1339 | (कौथोम) 5 » 2 » 21 » 2 | (रानायाणीय) 10 » 12 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(येषाम्) जिन मनुष्यों का (युवा) युवा (इन्द्रः) वीर परमेश्वर वा वीर राजा (सखा) सहायक हो जाता है, (एषाम्) उनका (बृहन् इत्) महान् ही (इध्मः) प्रताप, (भूरि) बहुत (शस्त्रम्) स्तोत्र वा शस्त्रास्त्र और (पृथुः) विशाल (स्वरुः) यज्ञ होता है ॥२॥

भावार्थभाषाः -

परमेश्वर के उपासक तथा श्रेष्ठ राजा को राजसिंहासन पर बैठानेवाले लोग यशस्वी, विजयी यज्ञपरायण बन जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(येषाम्) जनानाम् (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा (सखा) सहायको जायते (एषाम्) तेषाम् एतेषाम् (बृहन् इत्) महान् एव (इध्मः) प्रतापः, (भूरि) प्रचुरम् (शस्त्रम्) स्तोत्रम् आयुधं वा, किञ्च (पृथुः) विशालः (स्वरुः) यूपः, यूपोपलक्षितो यज्ञः इत्यर्थः, भवति ॥२॥

भावार्थभाषाः -

परमेश्वरोपासकाः श्रेष्ठनृपाभिषेक्तारश्च यशस्विनो विजयिनो यज्ञपरायणाश्च जायन्ते ॥२॥